Declension table of ?bhartṛśokābhipīḍita

Deva

MasculineSingularDualPlural
Nominativebhartṛśokābhipīḍitaḥ bhartṛśokābhipīḍitau bhartṛśokābhipīḍitāḥ
Vocativebhartṛśokābhipīḍita bhartṛśokābhipīḍitau bhartṛśokābhipīḍitāḥ
Accusativebhartṛśokābhipīḍitam bhartṛśokābhipīḍitau bhartṛśokābhipīḍitān
Instrumentalbhartṛśokābhipīḍitena bhartṛśokābhipīḍitābhyām bhartṛśokābhipīḍitaiḥ bhartṛśokābhipīḍitebhiḥ
Dativebhartṛśokābhipīḍitāya bhartṛśokābhipīḍitābhyām bhartṛśokābhipīḍitebhyaḥ
Ablativebhartṛśokābhipīḍitāt bhartṛśokābhipīḍitābhyām bhartṛśokābhipīḍitebhyaḥ
Genitivebhartṛśokābhipīḍitasya bhartṛśokābhipīḍitayoḥ bhartṛśokābhipīḍitānām
Locativebhartṛśokābhipīḍite bhartṛśokābhipīḍitayoḥ bhartṛśokābhipīḍiteṣu

Compound bhartṛśokābhipīḍita -

Adverb -bhartṛśokābhipīḍitam -bhartṛśokābhipīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria