Declension table of ?bhartṛyajña

Deva

MasculineSingularDualPlural
Nominativebhartṛyajñaḥ bhartṛyajñau bhartṛyajñāḥ
Vocativebhartṛyajña bhartṛyajñau bhartṛyajñāḥ
Accusativebhartṛyajñam bhartṛyajñau bhartṛyajñān
Instrumentalbhartṛyajñena bhartṛyajñābhyām bhartṛyajñaiḥ bhartṛyajñebhiḥ
Dativebhartṛyajñāya bhartṛyajñābhyām bhartṛyajñebhyaḥ
Ablativebhartṛyajñāt bhartṛyajñābhyām bhartṛyajñebhyaḥ
Genitivebhartṛyajñasya bhartṛyajñayoḥ bhartṛyajñānām
Locativebhartṛyajñe bhartṛyajñayoḥ bhartṛyajñeṣu

Compound bhartṛyajña -

Adverb -bhartṛyajñam -bhartṛyajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria