Declension table of ?bhartṛvratacāriṇī

Deva

FeminineSingularDualPlural
Nominativebhartṛvratacāriṇī bhartṛvratacāriṇyau bhartṛvratacāriṇyaḥ
Vocativebhartṛvratacāriṇi bhartṛvratacāriṇyau bhartṛvratacāriṇyaḥ
Accusativebhartṛvratacāriṇīm bhartṛvratacāriṇyau bhartṛvratacāriṇīḥ
Instrumentalbhartṛvratacāriṇyā bhartṛvratacāriṇībhyām bhartṛvratacāriṇībhiḥ
Dativebhartṛvratacāriṇyai bhartṛvratacāriṇībhyām bhartṛvratacāriṇībhyaḥ
Ablativebhartṛvratacāriṇyāḥ bhartṛvratacāriṇībhyām bhartṛvratacāriṇībhyaḥ
Genitivebhartṛvratacāriṇyāḥ bhartṛvratacāriṇyoḥ bhartṛvratacāriṇīnām
Locativebhartṛvratacāriṇyām bhartṛvratacāriṇyoḥ bhartṛvratacāriṇīṣu

Compound bhartṛvratacāriṇi - bhartṛvratacāriṇī -

Adverb -bhartṛvratacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria