Declension table of ?bhartṛvrata

Deva

NeuterSingularDualPlural
Nominativebhartṛvratam bhartṛvrate bhartṛvratāni
Vocativebhartṛvrata bhartṛvrate bhartṛvratāni
Accusativebhartṛvratam bhartṛvrate bhartṛvratāni
Instrumentalbhartṛvratena bhartṛvratābhyām bhartṛvrataiḥ
Dativebhartṛvratāya bhartṛvratābhyām bhartṛvratebhyaḥ
Ablativebhartṛvratāt bhartṛvratābhyām bhartṛvratebhyaḥ
Genitivebhartṛvratasya bhartṛvratayoḥ bhartṛvratānām
Locativebhartṛvrate bhartṛvratayoḥ bhartṛvrateṣu

Compound bhartṛvrata -

Adverb -bhartṛvratam -bhartṛvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria