Declension table of ?bhartṛvallabhatā

Deva

FeminineSingularDualPlural
Nominativebhartṛvallabhatā bhartṛvallabhate bhartṛvallabhatāḥ
Vocativebhartṛvallabhate bhartṛvallabhate bhartṛvallabhatāḥ
Accusativebhartṛvallabhatām bhartṛvallabhate bhartṛvallabhatāḥ
Instrumentalbhartṛvallabhatayā bhartṛvallabhatābhyām bhartṛvallabhatābhiḥ
Dativebhartṛvallabhatāyai bhartṛvallabhatābhyām bhartṛvallabhatābhyaḥ
Ablativebhartṛvallabhatāyāḥ bhartṛvallabhatābhyām bhartṛvallabhatābhyaḥ
Genitivebhartṛvallabhatāyāḥ bhartṛvallabhatayoḥ bhartṛvallabhatānām
Locativebhartṛvallabhatāyām bhartṛvallabhatayoḥ bhartṛvallabhatāsu

Adverb -bhartṛvallabhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria