Declension table of ?bhartṛtāṅgatā

Deva

FeminineSingularDualPlural
Nominativebhartṛtāṅgatā bhartṛtāṅgate bhartṛtāṅgatāḥ
Vocativebhartṛtāṅgate bhartṛtāṅgate bhartṛtāṅgatāḥ
Accusativebhartṛtāṅgatām bhartṛtāṅgate bhartṛtāṅgatāḥ
Instrumentalbhartṛtāṅgatayā bhartṛtāṅgatābhyām bhartṛtāṅgatābhiḥ
Dativebhartṛtāṅgatāyai bhartṛtāṅgatābhyām bhartṛtāṅgatābhyaḥ
Ablativebhartṛtāṅgatāyāḥ bhartṛtāṅgatābhyām bhartṛtāṅgatābhyaḥ
Genitivebhartṛtāṅgatāyāḥ bhartṛtāṅgatayoḥ bhartṛtāṅgatānām
Locativebhartṛtāṅgatāyām bhartṛtāṅgatayoḥ bhartṛtāṅgatāsu

Adverb -bhartṛtāṅgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria