Declension table of ?bhartṛtāṅgata

Deva

NeuterSingularDualPlural
Nominativebhartṛtāṅgatam bhartṛtāṅgate bhartṛtāṅgatāni
Vocativebhartṛtāṅgata bhartṛtāṅgate bhartṛtāṅgatāni
Accusativebhartṛtāṅgatam bhartṛtāṅgate bhartṛtāṅgatāni
Instrumentalbhartṛtāṅgatena bhartṛtāṅgatābhyām bhartṛtāṅgataiḥ
Dativebhartṛtāṅgatāya bhartṛtāṅgatābhyām bhartṛtāṅgatebhyaḥ
Ablativebhartṛtāṅgatāt bhartṛtāṅgatābhyām bhartṛtāṅgatebhyaḥ
Genitivebhartṛtāṅgatasya bhartṛtāṅgatayoḥ bhartṛtāṅgatānām
Locativebhartṛtāṅgate bhartṛtāṅgatayoḥ bhartṛtāṅgateṣu

Compound bhartṛtāṅgata -

Adverb -bhartṛtāṅgatam -bhartṛtāṅgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria