Declension table of ?bhartṛsvāmin

Deva

MasculineSingularDualPlural
Nominativebhartṛsvāmī bhartṛsvāminau bhartṛsvāminaḥ
Vocativebhartṛsvāmin bhartṛsvāminau bhartṛsvāminaḥ
Accusativebhartṛsvāminam bhartṛsvāminau bhartṛsvāminaḥ
Instrumentalbhartṛsvāminā bhartṛsvāmibhyām bhartṛsvāmibhiḥ
Dativebhartṛsvāmine bhartṛsvāmibhyām bhartṛsvāmibhyaḥ
Ablativebhartṛsvāminaḥ bhartṛsvāmibhyām bhartṛsvāmibhyaḥ
Genitivebhartṛsvāminaḥ bhartṛsvāminoḥ bhartṛsvāminām
Locativebhartṛsvāmini bhartṛsvāminoḥ bhartṛsvāmiṣu

Compound bhartṛsvāmi -

Adverb -bhartṛsvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria