Declension table of ?bhartṛsūkta

Deva

NeuterSingularDualPlural
Nominativebhartṛsūktam bhartṛsūkte bhartṛsūktāni
Vocativebhartṛsūkta bhartṛsūkte bhartṛsūktāni
Accusativebhartṛsūktam bhartṛsūkte bhartṛsūktāni
Instrumentalbhartṛsūktena bhartṛsūktābhyām bhartṛsūktaiḥ
Dativebhartṛsūktāya bhartṛsūktābhyām bhartṛsūktebhyaḥ
Ablativebhartṛsūktāt bhartṛsūktābhyām bhartṛsūktebhyaḥ
Genitivebhartṛsūktasya bhartṛsūktayoḥ bhartṛsūktānām
Locativebhartṛsūkte bhartṛsūktayoḥ bhartṛsūkteṣu

Compound bhartṛsūkta -

Adverb -bhartṛsūktam -bhartṛsūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria