Declension table of ?bhartṛsthāna

Deva

NeuterSingularDualPlural
Nominativebhartṛsthānam bhartṛsthāne bhartṛsthānāni
Vocativebhartṛsthāna bhartṛsthāne bhartṛsthānāni
Accusativebhartṛsthānam bhartṛsthāne bhartṛsthānāni
Instrumentalbhartṛsthānena bhartṛsthānābhyām bhartṛsthānaiḥ
Dativebhartṛsthānāya bhartṛsthānābhyām bhartṛsthānebhyaḥ
Ablativebhartṛsthānāt bhartṛsthānābhyām bhartṛsthānebhyaḥ
Genitivebhartṛsthānasya bhartṛsthānayoḥ bhartṛsthānānām
Locativebhartṛsthāne bhartṛsthānayoḥ bhartṛsthāneṣu

Compound bhartṛsthāna -

Adverb -bhartṛsthānam -bhartṛsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria