Declension table of ?bhartṛsnehaparītā

Deva

FeminineSingularDualPlural
Nominativebhartṛsnehaparītā bhartṛsnehaparīte bhartṛsnehaparītāḥ
Vocativebhartṛsnehaparīte bhartṛsnehaparīte bhartṛsnehaparītāḥ
Accusativebhartṛsnehaparītām bhartṛsnehaparīte bhartṛsnehaparītāḥ
Instrumentalbhartṛsnehaparītayā bhartṛsnehaparītābhyām bhartṛsnehaparītābhiḥ
Dativebhartṛsnehaparītāyai bhartṛsnehaparītābhyām bhartṛsnehaparītābhyaḥ
Ablativebhartṛsnehaparītāyāḥ bhartṛsnehaparītābhyām bhartṛsnehaparītābhyaḥ
Genitivebhartṛsnehaparītāyāḥ bhartṛsnehaparītayoḥ bhartṛsnehaparītānām
Locativebhartṛsnehaparītāyām bhartṛsnehaparītayoḥ bhartṛsnehaparītāsu

Adverb -bhartṛsnehaparītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria