Declension table of ?bhartṛsnehaparīta

Deva

MasculineSingularDualPlural
Nominativebhartṛsnehaparītaḥ bhartṛsnehaparītau bhartṛsnehaparītāḥ
Vocativebhartṛsnehaparīta bhartṛsnehaparītau bhartṛsnehaparītāḥ
Accusativebhartṛsnehaparītam bhartṛsnehaparītau bhartṛsnehaparītān
Instrumentalbhartṛsnehaparītena bhartṛsnehaparītābhyām bhartṛsnehaparītaiḥ bhartṛsnehaparītebhiḥ
Dativebhartṛsnehaparītāya bhartṛsnehaparītābhyām bhartṛsnehaparītebhyaḥ
Ablativebhartṛsnehaparītāt bhartṛsnehaparītābhyām bhartṛsnehaparītebhyaḥ
Genitivebhartṛsnehaparītasya bhartṛsnehaparītayoḥ bhartṛsnehaparītānām
Locativebhartṛsnehaparīte bhartṛsnehaparītayoḥ bhartṛsnehaparīteṣu

Compound bhartṛsnehaparīta -

Adverb -bhartṛsnehaparītam -bhartṛsnehaparītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria