Declension table of ?bhartṛsātkṛtā

Deva

FeminineSingularDualPlural
Nominativebhartṛsātkṛtā bhartṛsātkṛte bhartṛsātkṛtāḥ
Vocativebhartṛsātkṛte bhartṛsātkṛte bhartṛsātkṛtāḥ
Accusativebhartṛsātkṛtām bhartṛsātkṛte bhartṛsātkṛtāḥ
Instrumentalbhartṛsātkṛtayā bhartṛsātkṛtābhyām bhartṛsātkṛtābhiḥ
Dativebhartṛsātkṛtāyai bhartṛsātkṛtābhyām bhartṛsātkṛtābhyaḥ
Ablativebhartṛsātkṛtāyāḥ bhartṛsātkṛtābhyām bhartṛsātkṛtābhyaḥ
Genitivebhartṛsātkṛtāyāḥ bhartṛsātkṛtayoḥ bhartṛsātkṛtānām
Locativebhartṛsātkṛtāyām bhartṛsātkṛtayoḥ bhartṛsātkṛtāsu

Adverb -bhartṛsātkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria