Declension table of ?bhartṛsārasvata

Deva

MasculineSingularDualPlural
Nominativebhartṛsārasvataḥ bhartṛsārasvatau bhartṛsārasvatāḥ
Vocativebhartṛsārasvata bhartṛsārasvatau bhartṛsārasvatāḥ
Accusativebhartṛsārasvatam bhartṛsārasvatau bhartṛsārasvatān
Instrumentalbhartṛsārasvatena bhartṛsārasvatābhyām bhartṛsārasvataiḥ bhartṛsārasvatebhiḥ
Dativebhartṛsārasvatāya bhartṛsārasvatābhyām bhartṛsārasvatebhyaḥ
Ablativebhartṛsārasvatāt bhartṛsārasvatābhyām bhartṛsārasvatebhyaḥ
Genitivebhartṛsārasvatasya bhartṛsārasvatayoḥ bhartṛsārasvatānām
Locativebhartṛsārasvate bhartṛsārasvatayoḥ bhartṛsārasvateṣu

Compound bhartṛsārasvata -

Adverb -bhartṛsārasvatam -bhartṛsārasvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria