Declension table of ?bhartṛpriya

Deva

MasculineSingularDualPlural
Nominativebhartṛpriyaḥ bhartṛpriyau bhartṛpriyāḥ
Vocativebhartṛpriya bhartṛpriyau bhartṛpriyāḥ
Accusativebhartṛpriyam bhartṛpriyau bhartṛpriyān
Instrumentalbhartṛpriyeṇa bhartṛpriyābhyām bhartṛpriyaiḥ bhartṛpriyebhiḥ
Dativebhartṛpriyāya bhartṛpriyābhyām bhartṛpriyebhyaḥ
Ablativebhartṛpriyāt bhartṛpriyābhyām bhartṛpriyebhyaḥ
Genitivebhartṛpriyasya bhartṛpriyayoḥ bhartṛpriyāṇām
Locativebhartṛpriye bhartṛpriyayoḥ bhartṛpriyeṣu

Compound bhartṛpriya -

Adverb -bhartṛpriyam -bhartṛpriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria