Declension table of ?bhartṛmeṇṭhatā

Deva

FeminineSingularDualPlural
Nominativebhartṛmeṇṭhatā bhartṛmeṇṭhate bhartṛmeṇṭhatāḥ
Vocativebhartṛmeṇṭhate bhartṛmeṇṭhate bhartṛmeṇṭhatāḥ
Accusativebhartṛmeṇṭhatām bhartṛmeṇṭhate bhartṛmeṇṭhatāḥ
Instrumentalbhartṛmeṇṭhatayā bhartṛmeṇṭhatābhyām bhartṛmeṇṭhatābhiḥ
Dativebhartṛmeṇṭhatāyai bhartṛmeṇṭhatābhyām bhartṛmeṇṭhatābhyaḥ
Ablativebhartṛmeṇṭhatāyāḥ bhartṛmeṇṭhatābhyām bhartṛmeṇṭhatābhyaḥ
Genitivebhartṛmeṇṭhatāyāḥ bhartṛmeṇṭhatayoḥ bhartṛmeṇṭhatānām
Locativebhartṛmeṇṭhatāyām bhartṛmeṇṭhatayoḥ bhartṛmeṇṭhatāsu

Adverb -bhartṛmeṇṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria