Declension table of ?bhartṛjaya

Deva

MasculineSingularDualPlural
Nominativebhartṛjayaḥ bhartṛjayau bhartṛjayāḥ
Vocativebhartṛjaya bhartṛjayau bhartṛjayāḥ
Accusativebhartṛjayam bhartṛjayau bhartṛjayān
Instrumentalbhartṛjayena bhartṛjayābhyām bhartṛjayaiḥ bhartṛjayebhiḥ
Dativebhartṛjayāya bhartṛjayābhyām bhartṛjayebhyaḥ
Ablativebhartṛjayāt bhartṛjayābhyām bhartṛjayebhyaḥ
Genitivebhartṛjayasya bhartṛjayayoḥ bhartṛjayānām
Locativebhartṛjaye bhartṛjayayoḥ bhartṛjayeṣu

Compound bhartṛjaya -

Adverb -bhartṛjayam -bhartṛjayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria