Declension table of ?bhartṛhīna

Deva

NeuterSingularDualPlural
Nominativebhartṛhīnam bhartṛhīne bhartṛhīnāni
Vocativebhartṛhīna bhartṛhīne bhartṛhīnāni
Accusativebhartṛhīnam bhartṛhīne bhartṛhīnāni
Instrumentalbhartṛhīnena bhartṛhīnābhyām bhartṛhīnaiḥ
Dativebhartṛhīnāya bhartṛhīnābhyām bhartṛhīnebhyaḥ
Ablativebhartṛhīnāt bhartṛhīnābhyām bhartṛhīnebhyaḥ
Genitivebhartṛhīnasya bhartṛhīnayoḥ bhartṛhīnānām
Locativebhartṛhīne bhartṛhīnayoḥ bhartṛhīneṣu

Compound bhartṛhīna -

Adverb -bhartṛhīnam -bhartṛhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria