Declension table of ?bhartṛhīna

Deva

MasculineSingularDualPlural
Nominativebhartṛhīnaḥ bhartṛhīnau bhartṛhīnāḥ
Vocativebhartṛhīna bhartṛhīnau bhartṛhīnāḥ
Accusativebhartṛhīnam bhartṛhīnau bhartṛhīnān
Instrumentalbhartṛhīnena bhartṛhīnābhyām bhartṛhīnaiḥ bhartṛhīnebhiḥ
Dativebhartṛhīnāya bhartṛhīnābhyām bhartṛhīnebhyaḥ
Ablativebhartṛhīnāt bhartṛhīnābhyām bhartṛhīnebhyaḥ
Genitivebhartṛhīnasya bhartṛhīnayoḥ bhartṛhīnānām
Locativebhartṛhīne bhartṛhīnayoḥ bhartṛhīneṣu

Compound bhartṛhīna -

Adverb -bhartṛhīnam -bhartṛhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria