Declension table of ?bhartṛhariśataka

Deva

NeuterSingularDualPlural
Nominativebhartṛhariśatakam bhartṛhariśatake bhartṛhariśatakāni
Vocativebhartṛhariśataka bhartṛhariśatake bhartṛhariśatakāni
Accusativebhartṛhariśatakam bhartṛhariśatake bhartṛhariśatakāni
Instrumentalbhartṛhariśatakena bhartṛhariśatakābhyām bhartṛhariśatakaiḥ
Dativebhartṛhariśatakāya bhartṛhariśatakābhyām bhartṛhariśatakebhyaḥ
Ablativebhartṛhariśatakāt bhartṛhariśatakābhyām bhartṛhariśatakebhyaḥ
Genitivebhartṛhariśatakasya bhartṛhariśatakayoḥ bhartṛhariśatakānām
Locativebhartṛhariśatake bhartṛhariśatakayoḥ bhartṛhariśatakeṣu

Compound bhartṛhariśataka -

Adverb -bhartṛhariśatakam -bhartṛhariśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria