Declension table of ?bhartṛhāryadhanā

Deva

FeminineSingularDualPlural
Nominativebhartṛhāryadhanā bhartṛhāryadhane bhartṛhāryadhanāḥ
Vocativebhartṛhāryadhane bhartṛhāryadhane bhartṛhāryadhanāḥ
Accusativebhartṛhāryadhanām bhartṛhāryadhane bhartṛhāryadhanāḥ
Instrumentalbhartṛhāryadhanayā bhartṛhāryadhanābhyām bhartṛhāryadhanābhiḥ
Dativebhartṛhāryadhanāyai bhartṛhāryadhanābhyām bhartṛhāryadhanābhyaḥ
Ablativebhartṛhāryadhanāyāḥ bhartṛhāryadhanābhyām bhartṛhāryadhanābhyaḥ
Genitivebhartṛhāryadhanāyāḥ bhartṛhāryadhanayoḥ bhartṛhāryadhanānām
Locativebhartṛhāryadhanāyām bhartṛhāryadhanayoḥ bhartṛhāryadhanāsu

Adverb -bhartṛhāryadhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria