Declension table of ?bhartṛhāryadhana

Deva

NeuterSingularDualPlural
Nominativebhartṛhāryadhanam bhartṛhāryadhane bhartṛhāryadhanāni
Vocativebhartṛhāryadhana bhartṛhāryadhane bhartṛhāryadhanāni
Accusativebhartṛhāryadhanam bhartṛhāryadhane bhartṛhāryadhanāni
Instrumentalbhartṛhāryadhanena bhartṛhāryadhanābhyām bhartṛhāryadhanaiḥ
Dativebhartṛhāryadhanāya bhartṛhāryadhanābhyām bhartṛhāryadhanebhyaḥ
Ablativebhartṛhāryadhanāt bhartṛhāryadhanābhyām bhartṛhāryadhanebhyaḥ
Genitivebhartṛhāryadhanasya bhartṛhāryadhanayoḥ bhartṛhāryadhanānām
Locativebhartṛhāryadhane bhartṛhāryadhanayoḥ bhartṛhāryadhaneṣu

Compound bhartṛhāryadhana -

Adverb -bhartṛhāryadhanam -bhartṛhāryadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria