Declension table of ?bhartṛhāryadhana

Deva

MasculineSingularDualPlural
Nominativebhartṛhāryadhanaḥ bhartṛhāryadhanau bhartṛhāryadhanāḥ
Vocativebhartṛhāryadhana bhartṛhāryadhanau bhartṛhāryadhanāḥ
Accusativebhartṛhāryadhanam bhartṛhāryadhanau bhartṛhāryadhanān
Instrumentalbhartṛhāryadhanena bhartṛhāryadhanābhyām bhartṛhāryadhanaiḥ bhartṛhāryadhanebhiḥ
Dativebhartṛhāryadhanāya bhartṛhāryadhanābhyām bhartṛhāryadhanebhyaḥ
Ablativebhartṛhāryadhanāt bhartṛhāryadhanābhyām bhartṛhāryadhanebhyaḥ
Genitivebhartṛhāryadhanasya bhartṛhāryadhanayoḥ bhartṛhāryadhanānām
Locativebhartṛhāryadhane bhartṛhāryadhanayoḥ bhartṛhāryadhaneṣu

Compound bhartṛhāryadhana -

Adverb -bhartṛhāryadhanam -bhartṛhāryadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria