Declension table of ?bhartṛghnatva

Deva

NeuterSingularDualPlural
Nominativebhartṛghnatvam bhartṛghnatve bhartṛghnatvāni
Vocativebhartṛghnatva bhartṛghnatve bhartṛghnatvāni
Accusativebhartṛghnatvam bhartṛghnatve bhartṛghnatvāni
Instrumentalbhartṛghnatvena bhartṛghnatvābhyām bhartṛghnatvaiḥ
Dativebhartṛghnatvāya bhartṛghnatvābhyām bhartṛghnatvebhyaḥ
Ablativebhartṛghnatvāt bhartṛghnatvābhyām bhartṛghnatvebhyaḥ
Genitivebhartṛghnatvasya bhartṛghnatvayoḥ bhartṛghnatvānām
Locativebhartṛghnatve bhartṛghnatvayoḥ bhartṛghnatveṣu

Compound bhartṛghnatva -

Adverb -bhartṛghnatvam -bhartṛghnatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria