Declension table of ?bhartṛghna

Deva

NeuterSingularDualPlural
Nominativebhartṛghnam bhartṛghne bhartṛghnāni
Vocativebhartṛghna bhartṛghne bhartṛghnāni
Accusativebhartṛghnam bhartṛghne bhartṛghnāni
Instrumentalbhartṛghnena bhartṛghnābhyām bhartṛghnaiḥ
Dativebhartṛghnāya bhartṛghnābhyām bhartṛghnebhyaḥ
Ablativebhartṛghnāt bhartṛghnābhyām bhartṛghnebhyaḥ
Genitivebhartṛghnasya bhartṛghnayoḥ bhartṛghnānām
Locativebhartṛghne bhartṛghnayoḥ bhartṛghneṣu

Compound bhartṛghna -

Adverb -bhartṛghnam -bhartṛghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria