Declension table of ?bhartṛduhitṛ

Deva

FeminineSingularDualPlural
Nominativebhartṛduhitā bhartṛduhitārau bhartṛduhitāraḥ
Vocativebhartṛduhitaḥ bhartṛduhitārau bhartṛduhitāraḥ
Accusativebhartṛduhitāram bhartṛduhitārau bhartṛduhitṝḥ
Instrumentalbhartṛduhitrā bhartṛduhitṛbhyām bhartṛduhitṛbhiḥ
Dativebhartṛduhitre bhartṛduhitṛbhyām bhartṛduhitṛbhyaḥ
Ablativebhartṛduhituḥ bhartṛduhitṛbhyām bhartṛduhitṛbhyaḥ
Genitivebhartṛduhituḥ bhartṛduhitroḥ bhartṛduhitṝṇām
Locativebhartṛduhitari bhartṛduhitroḥ bhartṛduhitṛṣu

Compound bhartṛduhitṛ -

Adverb -bhartṛduhitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria