Declension table of ?bhartṛdarśanalālasa

Deva

MasculineSingularDualPlural
Nominativebhartṛdarśanalālasaḥ bhartṛdarśanalālasau bhartṛdarśanalālasāḥ
Vocativebhartṛdarśanalālasa bhartṛdarśanalālasau bhartṛdarśanalālasāḥ
Accusativebhartṛdarśanalālasam bhartṛdarśanalālasau bhartṛdarśanalālasān
Instrumentalbhartṛdarśanalālasena bhartṛdarśanalālasābhyām bhartṛdarśanalālasaiḥ bhartṛdarśanalālasebhiḥ
Dativebhartṛdarśanalālasāya bhartṛdarśanalālasābhyām bhartṛdarśanalālasebhyaḥ
Ablativebhartṛdarśanalālasāt bhartṛdarśanalālasābhyām bhartṛdarśanalālasebhyaḥ
Genitivebhartṛdarśanalālasasya bhartṛdarśanalālasayoḥ bhartṛdarśanalālasānām
Locativebhartṛdarśanalālase bhartṛdarśanalālasayoḥ bhartṛdarśanalālaseṣu

Compound bhartṛdarśanalālasa -

Adverb -bhartṛdarśanalālasam -bhartṛdarśanalālasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria