Declension table of ?bhartṛdarśana

Deva

NeuterSingularDualPlural
Nominativebhartṛdarśanam bhartṛdarśane bhartṛdarśanāni
Vocativebhartṛdarśana bhartṛdarśane bhartṛdarśanāni
Accusativebhartṛdarśanam bhartṛdarśane bhartṛdarśanāni
Instrumentalbhartṛdarśanena bhartṛdarśanābhyām bhartṛdarśanaiḥ
Dativebhartṛdarśanāya bhartṛdarśanābhyām bhartṛdarśanebhyaḥ
Ablativebhartṛdarśanāt bhartṛdarśanābhyām bhartṛdarśanebhyaḥ
Genitivebhartṛdarśanasya bhartṛdarśanayoḥ bhartṛdarśanānām
Locativebhartṛdarśane bhartṛdarśanayoḥ bhartṛdarśaneṣu

Compound bhartṛdarśana -

Adverb -bhartṛdarśanam -bhartṛdarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria