Declension table of ?bhartṛdārikā

Deva

FeminineSingularDualPlural
Nominativebhartṛdārikā bhartṛdārike bhartṛdārikāḥ
Vocativebhartṛdārike bhartṛdārike bhartṛdārikāḥ
Accusativebhartṛdārikām bhartṛdārike bhartṛdārikāḥ
Instrumentalbhartṛdārikayā bhartṛdārikābhyām bhartṛdārikābhiḥ
Dativebhartṛdārikāyai bhartṛdārikābhyām bhartṛdārikābhyaḥ
Ablativebhartṛdārikāyāḥ bhartṛdārikābhyām bhartṛdārikābhyaḥ
Genitivebhartṛdārikāyāḥ bhartṛdārikayoḥ bhartṛdārikāṇām
Locativebhartṛdārikāyām bhartṛdārikayoḥ bhartṛdārikāsu

Adverb -bhartṛdārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria