Declension table of ?bhartṛdṛḍhavratā

Deva

FeminineSingularDualPlural
Nominativebhartṛdṛḍhavratā bhartṛdṛḍhavrate bhartṛdṛḍhavratāḥ
Vocativebhartṛdṛḍhavrate bhartṛdṛḍhavrate bhartṛdṛḍhavratāḥ
Accusativebhartṛdṛḍhavratām bhartṛdṛḍhavrate bhartṛdṛḍhavratāḥ
Instrumentalbhartṛdṛḍhavratayā bhartṛdṛḍhavratābhyām bhartṛdṛḍhavratābhiḥ
Dativebhartṛdṛḍhavratāyai bhartṛdṛḍhavratābhyām bhartṛdṛḍhavratābhyaḥ
Ablativebhartṛdṛḍhavratāyāḥ bhartṛdṛḍhavratābhyām bhartṛdṛḍhavratābhyaḥ
Genitivebhartṛdṛḍhavratāyāḥ bhartṛdṛḍhavratayoḥ bhartṛdṛḍhavratānām
Locativebhartṛdṛḍhavratāyām bhartṛdṛḍhavratayoḥ bhartṛdṛḍhavratāsu

Adverb -bhartṛdṛḍhavratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria