Declension table of ?bhartṛcittā

Deva

FeminineSingularDualPlural
Nominativebhartṛcittā bhartṛcitte bhartṛcittāḥ
Vocativebhartṛcitte bhartṛcitte bhartṛcittāḥ
Accusativebhartṛcittām bhartṛcitte bhartṛcittāḥ
Instrumentalbhartṛcittayā bhartṛcittābhyām bhartṛcittābhiḥ
Dativebhartṛcittāyai bhartṛcittābhyām bhartṛcittābhyaḥ
Ablativebhartṛcittāyāḥ bhartṛcittābhyām bhartṛcittābhyaḥ
Genitivebhartṛcittāyāḥ bhartṛcittayoḥ bhartṛcittānām
Locativebhartṛcittāyām bhartṛcittayoḥ bhartṛcittāsu

Adverb -bhartṛcittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria