Declension table of ?bharmyāśva

Deva

MasculineSingularDualPlural
Nominativebharmyāśvaḥ bharmyāśvau bharmyāśvāḥ
Vocativebharmyāśva bharmyāśvau bharmyāśvāḥ
Accusativebharmyāśvam bharmyāśvau bharmyāśvān
Instrumentalbharmyāśvena bharmyāśvābhyām bharmyāśvaiḥ bharmyāśvebhiḥ
Dativebharmyāśvāya bharmyāśvābhyām bharmyāśvebhyaḥ
Ablativebharmyāśvāt bharmyāśvābhyām bharmyāśvebhyaḥ
Genitivebharmyāśvasya bharmyāśvayoḥ bharmyāśvānām
Locativebharmyāśve bharmyāśvayoḥ bharmyāśveṣu

Compound bharmyāśva -

Adverb -bharmyāśvam -bharmyāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria