Declension table of ?bharman

Deva

NeuterSingularDualPlural
Nominativebharma bharmaṇī bharmāṇi
Vocativebharman bharma bharmaṇī bharmāṇi
Accusativebharma bharmaṇī bharmāṇi
Instrumentalbharmaṇā bharmabhyām bharmabhiḥ
Dativebharmaṇe bharmabhyām bharmabhyaḥ
Ablativebharmaṇaḥ bharmabhyām bharmabhyaḥ
Genitivebharmaṇaḥ bharmaṇoḥ bharmaṇām
Locativebharmaṇi bharmaṇoḥ bharmasu

Compound bharma -

Adverb -bharma -bharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria