Declension table of ?bharjita

Deva

MasculineSingularDualPlural
Nominativebharjitaḥ bharjitau bharjitāḥ
Vocativebharjita bharjitau bharjitāḥ
Accusativebharjitam bharjitau bharjitān
Instrumentalbharjitena bharjitābhyām bharjitaiḥ bharjitebhiḥ
Dativebharjitāya bharjitābhyām bharjitebhyaḥ
Ablativebharjitāt bharjitābhyām bharjitebhyaḥ
Genitivebharjitasya bharjitayoḥ bharjitānām
Locativebharjite bharjitayoḥ bharjiteṣu

Compound bharjita -

Adverb -bharjitam -bharjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria