Declension table of ?bharita

Deva

MasculineSingularDualPlural
Nominativebharitaḥ bharitau bharitāḥ
Vocativebharita bharitau bharitāḥ
Accusativebharitam bharitau bharitān
Instrumentalbharitena bharitābhyām bharitaiḥ bharitebhiḥ
Dativebharitāya bharitābhyām bharitebhyaḥ
Ablativebharitāt bharitābhyām bharitebhyaḥ
Genitivebharitasya bharitayoḥ bharitānām
Locativebharite bharitayoḥ bhariteṣu

Compound bharita -

Adverb -bharitam -bharitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria