Declension table of ?bhariṣa

Deva

NeuterSingularDualPlural
Nominativebhariṣam bhariṣe bhariṣāṇi
Vocativebhariṣa bhariṣe bhariṣāṇi
Accusativebhariṣam bhariṣe bhariṣāṇi
Instrumentalbhariṣeṇa bhariṣābhyām bhariṣaiḥ
Dativebhariṣāya bhariṣābhyām bhariṣebhyaḥ
Ablativebhariṣāt bhariṣābhyām bhariṣebhyaḥ
Genitivebhariṣasya bhariṣayoḥ bhariṣāṇām
Locativebhariṣe bhariṣayoḥ bhariṣeṣu

Compound bhariṣa -

Adverb -bhariṣam -bhariṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria