Declension table of ?bhariṣa

Deva

MasculineSingularDualPlural
Nominativebhariṣaḥ bhariṣau bhariṣāḥ
Vocativebhariṣa bhariṣau bhariṣāḥ
Accusativebhariṣam bhariṣau bhariṣān
Instrumentalbhariṣeṇa bhariṣābhyām bhariṣaiḥ bhariṣebhiḥ
Dativebhariṣāya bhariṣābhyām bhariṣebhyaḥ
Ablativebhariṣāt bhariṣābhyām bhariṣebhyaḥ
Genitivebhariṣasya bhariṣayoḥ bhariṣāṇām
Locativebhariṣe bhariṣayoḥ bhariṣeṣu

Compound bhariṣa -

Adverb -bhariṣam -bhariṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria