Declension table of ?bhariṇī

Deva

FeminineSingularDualPlural
Nominativebhariṇī bhariṇyau bhariṇyaḥ
Vocativebhariṇi bhariṇyau bhariṇyaḥ
Accusativebhariṇīm bhariṇyau bhariṇīḥ
Instrumentalbhariṇyā bhariṇībhyām bhariṇībhiḥ
Dativebhariṇyai bhariṇībhyām bhariṇībhyaḥ
Ablativebhariṇyāḥ bhariṇībhyām bhariṇībhyaḥ
Genitivebhariṇyāḥ bhariṇyoḥ bhariṇīnām
Locativebhariṇyām bhariṇyoḥ bhariṇīṣu

Compound bhariṇi - bhariṇī -

Adverb -bhariṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria