Declension table of ?bhargopaniṣad

Deva

FeminineSingularDualPlural
Nominativebhargopaniṣat bhargopaniṣadau bhargopaniṣadaḥ
Vocativebhargopaniṣat bhargopaniṣadau bhargopaniṣadaḥ
Accusativebhargopaniṣadam bhargopaniṣadau bhargopaniṣadaḥ
Instrumentalbhargopaniṣadā bhargopaniṣadbhyām bhargopaniṣadbhiḥ
Dativebhargopaniṣade bhargopaniṣadbhyām bhargopaniṣadbhyaḥ
Ablativebhargopaniṣadaḥ bhargopaniṣadbhyām bhargopaniṣadbhyaḥ
Genitivebhargopaniṣadaḥ bhargopaniṣadoḥ bhargopaniṣadām
Locativebhargopaniṣadi bhargopaniṣadoḥ bhargopaniṣatsu

Compound bhargopaniṣat -

Adverb -bhargopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria