Declension table of ?bhargasvatā

Deva

FeminineSingularDualPlural
Nominativebhargasvatā bhargasvate bhargasvatāḥ
Vocativebhargasvate bhargasvate bhargasvatāḥ
Accusativebhargasvatām bhargasvate bhargasvatāḥ
Instrumentalbhargasvatayā bhargasvatābhyām bhargasvatābhiḥ
Dativebhargasvatāyai bhargasvatābhyām bhargasvatābhyaḥ
Ablativebhargasvatāyāḥ bhargasvatābhyām bhargasvatābhyaḥ
Genitivebhargasvatāyāḥ bhargasvatayoḥ bhargasvatānām
Locativebhargasvatāyām bhargasvatayoḥ bhargasvatāsu

Adverb -bhargasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria