Declension table of ?bhargāṅghribhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativebhargāṅghribhūṣaṇam bhargāṅghribhūṣaṇe bhargāṅghribhūṣaṇāni
Vocativebhargāṅghribhūṣaṇa bhargāṅghribhūṣaṇe bhargāṅghribhūṣaṇāni
Accusativebhargāṅghribhūṣaṇam bhargāṅghribhūṣaṇe bhargāṅghribhūṣaṇāni
Instrumentalbhargāṅghribhūṣaṇena bhargāṅghribhūṣaṇābhyām bhargāṅghribhūṣaṇaiḥ
Dativebhargāṅghribhūṣaṇāya bhargāṅghribhūṣaṇābhyām bhargāṅghribhūṣaṇebhyaḥ
Ablativebhargāṅghribhūṣaṇāt bhargāṅghribhūṣaṇābhyām bhargāṅghribhūṣaṇebhyaḥ
Genitivebhargāṅghribhūṣaṇasya bhargāṅghribhūṣaṇayoḥ bhargāṅghribhūṣaṇānām
Locativebhargāṅghribhūṣaṇe bhargāṅghribhūṣaṇayoḥ bhargāṅghribhūṣaṇeṣu

Compound bhargāṅghribhūṣaṇa -

Adverb -bhargāṅghribhūṣaṇam -bhargāṅghribhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria