Declension table of ?bharataśārdūla

Deva

MasculineSingularDualPlural
Nominativebharataśārdūlaḥ bharataśārdūlau bharataśārdūlāḥ
Vocativebharataśārdūla bharataśārdūlau bharataśārdūlāḥ
Accusativebharataśārdūlam bharataśārdūlau bharataśārdūlān
Instrumentalbharataśārdūlena bharataśārdūlābhyām bharataśārdūlaiḥ bharataśārdūlebhiḥ
Dativebharataśārdūlāya bharataśārdūlābhyām bharataśārdūlebhyaḥ
Ablativebharataśārdūlāt bharataśārdūlābhyām bharataśārdūlebhyaḥ
Genitivebharataśārdūlasya bharataśārdūlayoḥ bharataśārdūlānām
Locativebharataśārdūle bharataśārdūlayoḥ bharataśārdūleṣu

Compound bharataśārdūla -

Adverb -bharataśārdūlam -bharataśārdūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria