Declension table of ?bharatasvāmin

Deva

MasculineSingularDualPlural
Nominativebharatasvāmī bharatasvāminau bharatasvāminaḥ
Vocativebharatasvāmin bharatasvāminau bharatasvāminaḥ
Accusativebharatasvāminam bharatasvāminau bharatasvāminaḥ
Instrumentalbharatasvāminā bharatasvāmibhyām bharatasvāmibhiḥ
Dativebharatasvāmine bharatasvāmibhyām bharatasvāmibhyaḥ
Ablativebharatasvāminaḥ bharatasvāmibhyām bharatasvāmibhyaḥ
Genitivebharatasvāminaḥ bharatasvāminoḥ bharatasvāminām
Locativebharatasvāmini bharatasvāminoḥ bharatasvāmiṣu

Compound bharatasvāmi -

Adverb -bharatasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria