Declension table of ?bharatasūtra

Deva

NeuterSingularDualPlural
Nominativebharatasūtram bharatasūtre bharatasūtrāṇi
Vocativebharatasūtra bharatasūtre bharatasūtrāṇi
Accusativebharatasūtram bharatasūtre bharatasūtrāṇi
Instrumentalbharatasūtreṇa bharatasūtrābhyām bharatasūtraiḥ
Dativebharatasūtrāya bharatasūtrābhyām bharatasūtrebhyaḥ
Ablativebharatasūtrāt bharatasūtrābhyām bharatasūtrebhyaḥ
Genitivebharatasūtrasya bharatasūtrayoḥ bharatasūtrāṇām
Locativebharatasūtre bharatasūtrayoḥ bharatasūtreṣu

Compound bharatasūtra -

Adverb -bharatasūtram -bharatasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria