Declension table of bharataroha

Deva

MasculineSingularDualPlural
Nominativebharatarohaḥ bharatarohau bharatarohāḥ
Vocativebharataroha bharatarohau bharatarohāḥ
Accusativebharataroham bharatarohau bharatarohān
Instrumentalbharataroheṇa bharatarohābhyām bharatarohaiḥ bharatarohebhiḥ
Dativebharatarohāya bharatarohābhyām bharatarohebhyaḥ
Ablativebharatarohāt bharatarohābhyām bharatarohebhyaḥ
Genitivebharatarohasya bharatarohayoḥ bharatarohāṇām
Locativebharatarohe bharatarohayoḥ bharataroheṣu

Compound bharataroha -

Adverb -bharataroham -bharatarohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria