Declension table of bharatarṣabha

Deva

MasculineSingularDualPlural
Nominativebharatarṣabhaḥ bharatarṣabhau bharatarṣabhāḥ
Vocativebharatarṣabha bharatarṣabhau bharatarṣabhāḥ
Accusativebharatarṣabham bharatarṣabhau bharatarṣabhān
Instrumentalbharatarṣabheṇa bharatarṣabhābhyām bharatarṣabhaiḥ bharatarṣabhebhiḥ
Dativebharatarṣabhāya bharatarṣabhābhyām bharatarṣabhebhyaḥ
Ablativebharatarṣabhāt bharatarṣabhābhyām bharatarṣabhebhyaḥ
Genitivebharatarṣabhasya bharatarṣabhayoḥ bharatarṣabhāṇām
Locativebharatarṣabhe bharatarṣabhayoḥ bharatarṣabheṣu

Compound bharatarṣabha -

Adverb -bharatarṣabham -bharatarṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria