Declension table of ?bharatamallika

Deva

MasculineSingularDualPlural
Nominativebharatamallikaḥ bharatamallikau bharatamallikāḥ
Vocativebharatamallika bharatamallikau bharatamallikāḥ
Accusativebharatamallikam bharatamallikau bharatamallikān
Instrumentalbharatamallikena bharatamallikābhyām bharatamallikaiḥ bharatamallikebhiḥ
Dativebharatamallikāya bharatamallikābhyām bharatamallikebhyaḥ
Ablativebharatamallikāt bharatamallikābhyām bharatamallikebhyaḥ
Genitivebharatamallikasya bharatamallikayoḥ bharatamallikānām
Locativebharatamallike bharatamallikayoḥ bharatamallikeṣu

Compound bharatamallika -

Adverb -bharatamallikam -bharatamallikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria