Declension table of ?bharatadvirūpakośa

Deva

MasculineSingularDualPlural
Nominativebharatadvirūpakośaḥ bharatadvirūpakośau bharatadvirūpakośāḥ
Vocativebharatadvirūpakośa bharatadvirūpakośau bharatadvirūpakośāḥ
Accusativebharatadvirūpakośam bharatadvirūpakośau bharatadvirūpakośān
Instrumentalbharatadvirūpakośena bharatadvirūpakośābhyām bharatadvirūpakośaiḥ bharatadvirūpakośebhiḥ
Dativebharatadvirūpakośāya bharatadvirūpakośābhyām bharatadvirūpakośebhyaḥ
Ablativebharatadvirūpakośāt bharatadvirūpakośābhyām bharatadvirūpakośebhyaḥ
Genitivebharatadvirūpakośasya bharatadvirūpakośayoḥ bharatadvirūpakośānām
Locativebharatadvirūpakośe bharatadvirūpakośayoḥ bharatadvirūpakośeṣu

Compound bharatadvirūpakośa -

Adverb -bharatadvirūpakośam -bharatadvirūpakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria