Declension table of ?bharatāśrama

Deva

MasculineSingularDualPlural
Nominativebharatāśramaḥ bharatāśramau bharatāśramāḥ
Vocativebharatāśrama bharatāśramau bharatāśramāḥ
Accusativebharatāśramam bharatāśramau bharatāśramān
Instrumentalbharatāśrameṇa bharatāśramābhyām bharatāśramaiḥ bharatāśramebhiḥ
Dativebharatāśramāya bharatāśramābhyām bharatāśramebhyaḥ
Ablativebharatāśramāt bharatāśramābhyām bharatāśramebhyaḥ
Genitivebharatāśramasya bharatāśramayoḥ bharatāśramāṇām
Locativebharatāśrame bharatāśramayoḥ bharatāśrameṣu

Compound bharatāśrama -

Adverb -bharatāśramam -bharatāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria