Declension table of bharata

Deva

MasculineSingularDualPlural
Nominativebharataḥ bharatau bharatāḥ
Vocativebharata bharatau bharatāḥ
Accusativebharatam bharatau bharatān
Instrumentalbharatena bharatābhyām bharataiḥ bharatebhiḥ
Dativebharatāya bharatābhyām bharatebhyaḥ
Ablativebharatāt bharatābhyām bharatebhyaḥ
Genitivebharatasya bharatayoḥ bharatānām
Locativebharate bharatayoḥ bharateṣu

Compound bharata -

Adverb -bharatam -bharatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria